Declension table of ?darpayiṣyat

Deva

NeuterSingularDualPlural
Nominativedarpayiṣyat darpayiṣyantī darpayiṣyatī darpayiṣyanti
Vocativedarpayiṣyat darpayiṣyantī darpayiṣyatī darpayiṣyanti
Accusativedarpayiṣyat darpayiṣyantī darpayiṣyatī darpayiṣyanti
Instrumentaldarpayiṣyatā darpayiṣyadbhyām darpayiṣyadbhiḥ
Dativedarpayiṣyate darpayiṣyadbhyām darpayiṣyadbhyaḥ
Ablativedarpayiṣyataḥ darpayiṣyadbhyām darpayiṣyadbhyaḥ
Genitivedarpayiṣyataḥ darpayiṣyatoḥ darpayiṣyatām
Locativedarpayiṣyati darpayiṣyatoḥ darpayiṣyatsu

Adverb -darpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria