Declension table of ?darpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedarpayiṣyantī darpayiṣyantyau darpayiṣyantyaḥ
Vocativedarpayiṣyanti darpayiṣyantyau darpayiṣyantyaḥ
Accusativedarpayiṣyantīm darpayiṣyantyau darpayiṣyantīḥ
Instrumentaldarpayiṣyantyā darpayiṣyantībhyām darpayiṣyantībhiḥ
Dativedarpayiṣyantyai darpayiṣyantībhyām darpayiṣyantībhyaḥ
Ablativedarpayiṣyantyāḥ darpayiṣyantībhyām darpayiṣyantībhyaḥ
Genitivedarpayiṣyantyāḥ darpayiṣyantyoḥ darpayiṣyantīnām
Locativedarpayiṣyantyām darpayiṣyantyoḥ darpayiṣyantīṣu

Compound darpayiṣyanti - darpayiṣyantī -

Adverb -darpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria