Declension table of ?darpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedarpayiṣyamāṇam darpayiṣyamāṇe darpayiṣyamāṇāni
Vocativedarpayiṣyamāṇa darpayiṣyamāṇe darpayiṣyamāṇāni
Accusativedarpayiṣyamāṇam darpayiṣyamāṇe darpayiṣyamāṇāni
Instrumentaldarpayiṣyamāṇena darpayiṣyamāṇābhyām darpayiṣyamāṇaiḥ
Dativedarpayiṣyamāṇāya darpayiṣyamāṇābhyām darpayiṣyamāṇebhyaḥ
Ablativedarpayiṣyamāṇāt darpayiṣyamāṇābhyām darpayiṣyamāṇebhyaḥ
Genitivedarpayiṣyamāṇasya darpayiṣyamāṇayoḥ darpayiṣyamāṇānām
Locativedarpayiṣyamāṇe darpayiṣyamāṇayoḥ darpayiṣyamāṇeṣu

Compound darpayiṣyamāṇa -

Adverb -darpayiṣyamāṇam -darpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria