सुबन्तावली ?दर्पयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादर्पयिष्यमाणः दर्पयिष्यमाणौ दर्पयिष्यमाणाः
सम्बोधनम्दर्पयिष्यमाण दर्पयिष्यमाणौ दर्पयिष्यमाणाः
द्वितीयादर्पयिष्यमाणम् दर्पयिष्यमाणौ दर्पयिष्यमाणान्
तृतीयादर्पयिष्यमाणेन दर्पयिष्यमाणाभ्याम् दर्पयिष्यमाणैः दर्पयिष्यमाणेभिः
चतुर्थीदर्पयिष्यमाणाय दर्पयिष्यमाणाभ्याम् दर्पयिष्यमाणेभ्यः
पञ्चमीदर्पयिष्यमाणात् दर्पयिष्यमाणाभ्याम् दर्पयिष्यमाणेभ्यः
षष्ठीदर्पयिष्यमाणस्य दर्पयिष्यमाणयोः दर्पयिष्यमाणानाम्
सप्तमीदर्पयिष्यमाणे दर्पयिष्यमाणयोः दर्पयिष्यमाणेषु

समास दर्पयिष्यमाण

अव्यय ॰दर्पयिष्यमाणम् ॰दर्पयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria