Declension table of ?darpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedarpayiṣyamāṇaḥ darpayiṣyamāṇau darpayiṣyamāṇāḥ
Vocativedarpayiṣyamāṇa darpayiṣyamāṇau darpayiṣyamāṇāḥ
Accusativedarpayiṣyamāṇam darpayiṣyamāṇau darpayiṣyamāṇān
Instrumentaldarpayiṣyamāṇena darpayiṣyamāṇābhyām darpayiṣyamāṇaiḥ darpayiṣyamāṇebhiḥ
Dativedarpayiṣyamāṇāya darpayiṣyamāṇābhyām darpayiṣyamāṇebhyaḥ
Ablativedarpayiṣyamāṇāt darpayiṣyamāṇābhyām darpayiṣyamāṇebhyaḥ
Genitivedarpayiṣyamāṇasya darpayiṣyamāṇayoḥ darpayiṣyamāṇānām
Locativedarpayiṣyamāṇe darpayiṣyamāṇayoḥ darpayiṣyamāṇeṣu

Compound darpayiṣyamāṇa -

Adverb -darpayiṣyamāṇam -darpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria