Declension table of ?darpayamāṇā

Deva

FeminineSingularDualPlural
Nominativedarpayamāṇā darpayamāṇe darpayamāṇāḥ
Vocativedarpayamāṇe darpayamāṇe darpayamāṇāḥ
Accusativedarpayamāṇām darpayamāṇe darpayamāṇāḥ
Instrumentaldarpayamāṇayā darpayamāṇābhyām darpayamāṇābhiḥ
Dativedarpayamāṇāyai darpayamāṇābhyām darpayamāṇābhyaḥ
Ablativedarpayamāṇāyāḥ darpayamāṇābhyām darpayamāṇābhyaḥ
Genitivedarpayamāṇāyāḥ darpayamāṇayoḥ darpayamāṇānām
Locativedarpayamāṇāyām darpayamāṇayoḥ darpayamāṇāsu

Adverb -darpayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria