Declension table of ?darpayamāṇa

Deva

NeuterSingularDualPlural
Nominativedarpayamāṇam darpayamāṇe darpayamāṇāni
Vocativedarpayamāṇa darpayamāṇe darpayamāṇāni
Accusativedarpayamāṇam darpayamāṇe darpayamāṇāni
Instrumentaldarpayamāṇena darpayamāṇābhyām darpayamāṇaiḥ
Dativedarpayamāṇāya darpayamāṇābhyām darpayamāṇebhyaḥ
Ablativedarpayamāṇāt darpayamāṇābhyām darpayamāṇebhyaḥ
Genitivedarpayamāṇasya darpayamāṇayoḥ darpayamāṇānām
Locativedarpayamāṇe darpayamāṇayoḥ darpayamāṇeṣu

Compound darpayamāṇa -

Adverb -darpayamāṇam -darpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria