Declension table of ?darpayamāṇa

Deva

MasculineSingularDualPlural
Nominativedarpayamāṇaḥ darpayamāṇau darpayamāṇāḥ
Vocativedarpayamāṇa darpayamāṇau darpayamāṇāḥ
Accusativedarpayamāṇam darpayamāṇau darpayamāṇān
Instrumentaldarpayamāṇena darpayamāṇābhyām darpayamāṇaiḥ darpayamāṇebhiḥ
Dativedarpayamāṇāya darpayamāṇābhyām darpayamāṇebhyaḥ
Ablativedarpayamāṇāt darpayamāṇābhyām darpayamāṇebhyaḥ
Genitivedarpayamāṇasya darpayamāṇayoḥ darpayamāṇānām
Locativedarpayamāṇe darpayamāṇayoḥ darpayamāṇeṣu

Compound darpayamāṇa -

Adverb -darpayamāṇam -darpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria