Declension table of ?darītavya

Deva

NeuterSingularDualPlural
Nominativedarītavyam darītavye darītavyāni
Vocativedarītavya darītavye darītavyāni
Accusativedarītavyam darītavye darītavyāni
Instrumentaldarītavyena darītavyābhyām darītavyaiḥ
Dativedarītavyāya darītavyābhyām darītavyebhyaḥ
Ablativedarītavyāt darītavyābhyām darītavyebhyaḥ
Genitivedarītavyasya darītavyayoḥ darītavyānām
Locativedarītavye darītavyayoḥ darītavyeṣu

Compound darītavya -

Adverb -darītavyam -darītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria