Declension table of ?darīdṛśyamāna

Deva

NeuterSingularDualPlural
Nominativedarīdṛśyamānam darīdṛśyamāne darīdṛśyamānāni
Vocativedarīdṛśyamāna darīdṛśyamāne darīdṛśyamānāni
Accusativedarīdṛśyamānam darīdṛśyamāne darīdṛśyamānāni
Instrumentaldarīdṛśyamānena darīdṛśyamānābhyām darīdṛśyamānaiḥ
Dativedarīdṛśyamānāya darīdṛśyamānābhyām darīdṛśyamānebhyaḥ
Ablativedarīdṛśyamānāt darīdṛśyamānābhyām darīdṛśyamānebhyaḥ
Genitivedarīdṛśyamānasya darīdṛśyamānayoḥ darīdṛśyamānānām
Locativedarīdṛśyamāne darīdṛśyamānayoḥ darīdṛśyamāneṣu

Compound darīdṛśyamāna -

Adverb -darīdṛśyamānam -darīdṛśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria