Declension table of ?darīṣyat

Deva

MasculineSingularDualPlural
Nominativedarīṣyan darīṣyantau darīṣyantaḥ
Vocativedarīṣyan darīṣyantau darīṣyantaḥ
Accusativedarīṣyantam darīṣyantau darīṣyataḥ
Instrumentaldarīṣyatā darīṣyadbhyām darīṣyadbhiḥ
Dativedarīṣyate darīṣyadbhyām darīṣyadbhyaḥ
Ablativedarīṣyataḥ darīṣyadbhyām darīṣyadbhyaḥ
Genitivedarīṣyataḥ darīṣyatoḥ darīṣyatām
Locativedarīṣyati darīṣyatoḥ darīṣyatsu

Compound darīṣyat -

Adverb -darīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria