Declension table of ?dariṣyat

Deva

MasculineSingularDualPlural
Nominativedariṣyan dariṣyantau dariṣyantaḥ
Vocativedariṣyan dariṣyantau dariṣyantaḥ
Accusativedariṣyantam dariṣyantau dariṣyataḥ
Instrumentaldariṣyatā dariṣyadbhyām dariṣyadbhiḥ
Dativedariṣyate dariṣyadbhyām dariṣyadbhyaḥ
Ablativedariṣyataḥ dariṣyadbhyām dariṣyadbhyaḥ
Genitivedariṣyataḥ dariṣyatoḥ dariṣyatām
Locativedariṣyati dariṣyatoḥ dariṣyatsu

Compound dariṣyat -

Adverb -dariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria