Declension table of ?dariṣyantī

Deva

FeminineSingularDualPlural
Nominativedariṣyantī dariṣyantyau dariṣyantyaḥ
Vocativedariṣyanti dariṣyantyau dariṣyantyaḥ
Accusativedariṣyantīm dariṣyantyau dariṣyantīḥ
Instrumentaldariṣyantyā dariṣyantībhyām dariṣyantībhiḥ
Dativedariṣyantyai dariṣyantībhyām dariṣyantībhyaḥ
Ablativedariṣyantyāḥ dariṣyantībhyām dariṣyantībhyaḥ
Genitivedariṣyantyāḥ dariṣyantyoḥ dariṣyantīnām
Locativedariṣyantyām dariṣyantyoḥ dariṣyantīṣu

Compound dariṣyanti - dariṣyantī -

Adverb -dariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria