Declension table of ?dariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedariṣyamāṇā dariṣyamāṇe dariṣyamāṇāḥ
Vocativedariṣyamāṇe dariṣyamāṇe dariṣyamāṇāḥ
Accusativedariṣyamāṇām dariṣyamāṇe dariṣyamāṇāḥ
Instrumentaldariṣyamāṇayā dariṣyamāṇābhyām dariṣyamāṇābhiḥ
Dativedariṣyamāṇāyai dariṣyamāṇābhyām dariṣyamāṇābhyaḥ
Ablativedariṣyamāṇāyāḥ dariṣyamāṇābhyām dariṣyamāṇābhyaḥ
Genitivedariṣyamāṇāyāḥ dariṣyamāṇayoḥ dariṣyamāṇānām
Locativedariṣyamāṇāyām dariṣyamāṇayoḥ dariṣyamāṇāsu

Adverb -dariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria