Declension table of ?dariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedariṣyamāṇam dariṣyamāṇe dariṣyamāṇāni
Vocativedariṣyamāṇa dariṣyamāṇe dariṣyamāṇāni
Accusativedariṣyamāṇam dariṣyamāṇe dariṣyamāṇāni
Instrumentaldariṣyamāṇena dariṣyamāṇābhyām dariṣyamāṇaiḥ
Dativedariṣyamāṇāya dariṣyamāṇābhyām dariṣyamāṇebhyaḥ
Ablativedariṣyamāṇāt dariṣyamāṇābhyām dariṣyamāṇebhyaḥ
Genitivedariṣyamāṇasya dariṣyamāṇayoḥ dariṣyamāṇānām
Locativedariṣyamāṇe dariṣyamāṇayoḥ dariṣyamāṇeṣu

Compound dariṣyamāṇa -

Adverb -dariṣyamāṇam -dariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria