Declension table of ?dariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedariṣyamāṇaḥ dariṣyamāṇau dariṣyamāṇāḥ
Vocativedariṣyamāṇa dariṣyamāṇau dariṣyamāṇāḥ
Accusativedariṣyamāṇam dariṣyamāṇau dariṣyamāṇān
Instrumentaldariṣyamāṇena dariṣyamāṇābhyām dariṣyamāṇaiḥ dariṣyamāṇebhiḥ
Dativedariṣyamāṇāya dariṣyamāṇābhyām dariṣyamāṇebhyaḥ
Ablativedariṣyamāṇāt dariṣyamāṇābhyām dariṣyamāṇebhyaḥ
Genitivedariṣyamāṇasya dariṣyamāṇayoḥ dariṣyamāṇānām
Locativedariṣyamāṇe dariṣyamāṇayoḥ dariṣyamāṇeṣu

Compound dariṣyamāṇa -

Adverb -dariṣyamāṇam -dariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria