Declension table of ?darhiṣyat

Deva

NeuterSingularDualPlural
Nominativedarhiṣyat darhiṣyantī darhiṣyatī darhiṣyanti
Vocativedarhiṣyat darhiṣyantī darhiṣyatī darhiṣyanti
Accusativedarhiṣyat darhiṣyantī darhiṣyatī darhiṣyanti
Instrumentaldarhiṣyatā darhiṣyadbhyām darhiṣyadbhiḥ
Dativedarhiṣyate darhiṣyadbhyām darhiṣyadbhyaḥ
Ablativedarhiṣyataḥ darhiṣyadbhyām darhiṣyadbhyaḥ
Genitivedarhiṣyataḥ darhiṣyatoḥ darhiṣyatām
Locativedarhiṣyati darhiṣyatoḥ darhiṣyatsu

Adverb -darhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria