Declension table of ?darhiṣyat

Deva

MasculineSingularDualPlural
Nominativedarhiṣyan darhiṣyantau darhiṣyantaḥ
Vocativedarhiṣyan darhiṣyantau darhiṣyantaḥ
Accusativedarhiṣyantam darhiṣyantau darhiṣyataḥ
Instrumentaldarhiṣyatā darhiṣyadbhyām darhiṣyadbhiḥ
Dativedarhiṣyate darhiṣyadbhyām darhiṣyadbhyaḥ
Ablativedarhiṣyataḥ darhiṣyadbhyām darhiṣyadbhyaḥ
Genitivedarhiṣyataḥ darhiṣyatoḥ darhiṣyatām
Locativedarhiṣyati darhiṣyatoḥ darhiṣyatsu

Compound darhiṣyat -

Adverb -darhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria