Declension table of ?darbhyamāṇa

Deva

NeuterSingularDualPlural
Nominativedarbhyamāṇam darbhyamāṇe darbhyamāṇāni
Vocativedarbhyamāṇa darbhyamāṇe darbhyamāṇāni
Accusativedarbhyamāṇam darbhyamāṇe darbhyamāṇāni
Instrumentaldarbhyamāṇena darbhyamāṇābhyām darbhyamāṇaiḥ
Dativedarbhyamāṇāya darbhyamāṇābhyām darbhyamāṇebhyaḥ
Ablativedarbhyamāṇāt darbhyamāṇābhyām darbhyamāṇebhyaḥ
Genitivedarbhyamāṇasya darbhyamāṇayoḥ darbhyamāṇānām
Locativedarbhyamāṇe darbhyamāṇayoḥ darbhyamāṇeṣu

Compound darbhyamāṇa -

Adverb -darbhyamāṇam -darbhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria