Declension table of ?darbhitavatī

Deva

FeminineSingularDualPlural
Nominativedarbhitavatī darbhitavatyau darbhitavatyaḥ
Vocativedarbhitavati darbhitavatyau darbhitavatyaḥ
Accusativedarbhitavatīm darbhitavatyau darbhitavatīḥ
Instrumentaldarbhitavatyā darbhitavatībhyām darbhitavatībhiḥ
Dativedarbhitavatyai darbhitavatībhyām darbhitavatībhyaḥ
Ablativedarbhitavatyāḥ darbhitavatībhyām darbhitavatībhyaḥ
Genitivedarbhitavatyāḥ darbhitavatyoḥ darbhitavatīnām
Locativedarbhitavatyām darbhitavatyoḥ darbhitavatīṣu

Compound darbhitavati - darbhitavatī -

Adverb -darbhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria