Declension table of ?darbhitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | darbhitavān | darbhitavantau | darbhitavantaḥ |
Vocative | darbhitavan | darbhitavantau | darbhitavantaḥ |
Accusative | darbhitavantam | darbhitavantau | darbhitavataḥ |
Instrumental | darbhitavatā | darbhitavadbhyām | darbhitavadbhiḥ |
Dative | darbhitavate | darbhitavadbhyām | darbhitavadbhyaḥ |
Ablative | darbhitavataḥ | darbhitavadbhyām | darbhitavadbhyaḥ |
Genitive | darbhitavataḥ | darbhitavatoḥ | darbhitavatām |
Locative | darbhitavati | darbhitavatoḥ | darbhitavatsu |