Declension table of ?darbhitavat

Deva

MasculineSingularDualPlural
Nominativedarbhitavān darbhitavantau darbhitavantaḥ
Vocativedarbhitavan darbhitavantau darbhitavantaḥ
Accusativedarbhitavantam darbhitavantau darbhitavataḥ
Instrumentaldarbhitavatā darbhitavadbhyām darbhitavadbhiḥ
Dativedarbhitavate darbhitavadbhyām darbhitavadbhyaḥ
Ablativedarbhitavataḥ darbhitavadbhyām darbhitavadbhyaḥ
Genitivedarbhitavataḥ darbhitavatoḥ darbhitavatām
Locativedarbhitavati darbhitavatoḥ darbhitavatsu

Compound darbhitavat -

Adverb -darbhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria