Declension table of ?darbhitā

Deva

FeminineSingularDualPlural
Nominativedarbhitā darbhite darbhitāḥ
Vocativedarbhite darbhite darbhitāḥ
Accusativedarbhitām darbhite darbhitāḥ
Instrumentaldarbhitayā darbhitābhyām darbhitābhiḥ
Dativedarbhitāyai darbhitābhyām darbhitābhyaḥ
Ablativedarbhitāyāḥ darbhitābhyām darbhitābhyaḥ
Genitivedarbhitāyāḥ darbhitayoḥ darbhitānām
Locativedarbhitāyām darbhitayoḥ darbhitāsu

Adverb -darbhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria