Declension table of ?darbhita

Deva

NeuterSingularDualPlural
Nominativedarbhitam darbhite darbhitāni
Vocativedarbhita darbhite darbhitāni
Accusativedarbhitam darbhite darbhitāni
Instrumentaldarbhitena darbhitābhyām darbhitaiḥ
Dativedarbhitāya darbhitābhyām darbhitebhyaḥ
Ablativedarbhitāt darbhitābhyām darbhitebhyaḥ
Genitivedarbhitasya darbhitayoḥ darbhitānām
Locativedarbhite darbhitayoḥ darbhiteṣu

Compound darbhita -

Adverb -darbhitam -darbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria