Declension table of ?darbhiṣyat

Deva

MasculineSingularDualPlural
Nominativedarbhiṣyan darbhiṣyantau darbhiṣyantaḥ
Vocativedarbhiṣyan darbhiṣyantau darbhiṣyantaḥ
Accusativedarbhiṣyantam darbhiṣyantau darbhiṣyataḥ
Instrumentaldarbhiṣyatā darbhiṣyadbhyām darbhiṣyadbhiḥ
Dativedarbhiṣyate darbhiṣyadbhyām darbhiṣyadbhyaḥ
Ablativedarbhiṣyataḥ darbhiṣyadbhyām darbhiṣyadbhyaḥ
Genitivedarbhiṣyataḥ darbhiṣyatoḥ darbhiṣyatām
Locativedarbhiṣyati darbhiṣyatoḥ darbhiṣyatsu

Compound darbhiṣyat -

Adverb -darbhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria