Declension table of ?darbhiṣyantī

Deva

FeminineSingularDualPlural
Nominativedarbhiṣyantī darbhiṣyantyau darbhiṣyantyaḥ
Vocativedarbhiṣyanti darbhiṣyantyau darbhiṣyantyaḥ
Accusativedarbhiṣyantīm darbhiṣyantyau darbhiṣyantīḥ
Instrumentaldarbhiṣyantyā darbhiṣyantībhyām darbhiṣyantībhiḥ
Dativedarbhiṣyantyai darbhiṣyantībhyām darbhiṣyantībhyaḥ
Ablativedarbhiṣyantyāḥ darbhiṣyantībhyām darbhiṣyantībhyaḥ
Genitivedarbhiṣyantyāḥ darbhiṣyantyoḥ darbhiṣyantīnām
Locativedarbhiṣyantyām darbhiṣyantyoḥ darbhiṣyantīṣu

Compound darbhiṣyanti - darbhiṣyantī -

Adverb -darbhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria