Declension table of ?darbhayitavyā

Deva

FeminineSingularDualPlural
Nominativedarbhayitavyā darbhayitavye darbhayitavyāḥ
Vocativedarbhayitavye darbhayitavye darbhayitavyāḥ
Accusativedarbhayitavyām darbhayitavye darbhayitavyāḥ
Instrumentaldarbhayitavyayā darbhayitavyābhyām darbhayitavyābhiḥ
Dativedarbhayitavyāyai darbhayitavyābhyām darbhayitavyābhyaḥ
Ablativedarbhayitavyāyāḥ darbhayitavyābhyām darbhayitavyābhyaḥ
Genitivedarbhayitavyāyāḥ darbhayitavyayoḥ darbhayitavyānām
Locativedarbhayitavyāyām darbhayitavyayoḥ darbhayitavyāsu

Adverb -darbhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria