Declension table of ?darbhayiṣyat

Deva

NeuterSingularDualPlural
Nominativedarbhayiṣyat darbhayiṣyantī darbhayiṣyatī darbhayiṣyanti
Vocativedarbhayiṣyat darbhayiṣyantī darbhayiṣyatī darbhayiṣyanti
Accusativedarbhayiṣyat darbhayiṣyantī darbhayiṣyatī darbhayiṣyanti
Instrumentaldarbhayiṣyatā darbhayiṣyadbhyām darbhayiṣyadbhiḥ
Dativedarbhayiṣyate darbhayiṣyadbhyām darbhayiṣyadbhyaḥ
Ablativedarbhayiṣyataḥ darbhayiṣyadbhyām darbhayiṣyadbhyaḥ
Genitivedarbhayiṣyataḥ darbhayiṣyatoḥ darbhayiṣyatām
Locativedarbhayiṣyati darbhayiṣyatoḥ darbhayiṣyatsu

Adverb -darbhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria