सुबन्तावली ?दर्भयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादर्भयिष्यन्ती दर्भयिष्यन्त्यौ दर्भयिष्यन्त्यः
सम्बोधनम्दर्भयिष्यन्ति दर्भयिष्यन्त्यौ दर्भयिष्यन्त्यः
द्वितीयादर्भयिष्यन्तीम् दर्भयिष्यन्त्यौ दर्भयिष्यन्तीः
तृतीयादर्भयिष्यन्त्या दर्भयिष्यन्तीभ्याम् दर्भयिष्यन्तीभिः
चतुर्थीदर्भयिष्यन्त्यै दर्भयिष्यन्तीभ्याम् दर्भयिष्यन्तीभ्यः
पञ्चमीदर्भयिष्यन्त्याः दर्भयिष्यन्तीभ्याम् दर्भयिष्यन्तीभ्यः
षष्ठीदर्भयिष्यन्त्याः दर्भयिष्यन्त्योः दर्भयिष्यन्तीनाम्
सप्तमीदर्भयिष्यन्त्याम् दर्भयिष्यन्त्योः दर्भयिष्यन्तीषु

समास दर्भयिष्यन्ति दर्भयिष्यन्ती

अव्यय ॰दर्भयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria