Declension table of ?darbhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedarbhayiṣyamāṇam darbhayiṣyamāṇe darbhayiṣyamāṇāni
Vocativedarbhayiṣyamāṇa darbhayiṣyamāṇe darbhayiṣyamāṇāni
Accusativedarbhayiṣyamāṇam darbhayiṣyamāṇe darbhayiṣyamāṇāni
Instrumentaldarbhayiṣyamāṇena darbhayiṣyamāṇābhyām darbhayiṣyamāṇaiḥ
Dativedarbhayiṣyamāṇāya darbhayiṣyamāṇābhyām darbhayiṣyamāṇebhyaḥ
Ablativedarbhayiṣyamāṇāt darbhayiṣyamāṇābhyām darbhayiṣyamāṇebhyaḥ
Genitivedarbhayiṣyamāṇasya darbhayiṣyamāṇayoḥ darbhayiṣyamāṇānām
Locativedarbhayiṣyamāṇe darbhayiṣyamāṇayoḥ darbhayiṣyamāṇeṣu

Compound darbhayiṣyamāṇa -

Adverb -darbhayiṣyamāṇam -darbhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria