Declension table of ?darbhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedarbhayiṣyamāṇaḥ darbhayiṣyamāṇau darbhayiṣyamāṇāḥ
Vocativedarbhayiṣyamāṇa darbhayiṣyamāṇau darbhayiṣyamāṇāḥ
Accusativedarbhayiṣyamāṇam darbhayiṣyamāṇau darbhayiṣyamāṇān
Instrumentaldarbhayiṣyamāṇena darbhayiṣyamāṇābhyām darbhayiṣyamāṇaiḥ darbhayiṣyamāṇebhiḥ
Dativedarbhayiṣyamāṇāya darbhayiṣyamāṇābhyām darbhayiṣyamāṇebhyaḥ
Ablativedarbhayiṣyamāṇāt darbhayiṣyamāṇābhyām darbhayiṣyamāṇebhyaḥ
Genitivedarbhayiṣyamāṇasya darbhayiṣyamāṇayoḥ darbhayiṣyamāṇānām
Locativedarbhayiṣyamāṇe darbhayiṣyamāṇayoḥ darbhayiṣyamāṇeṣu

Compound darbhayiṣyamāṇa -

Adverb -darbhayiṣyamāṇam -darbhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria