Declension table of ?darbhayantī

Deva

FeminineSingularDualPlural
Nominativedarbhayantī darbhayantyau darbhayantyaḥ
Vocativedarbhayanti darbhayantyau darbhayantyaḥ
Accusativedarbhayantīm darbhayantyau darbhayantīḥ
Instrumentaldarbhayantyā darbhayantībhyām darbhayantībhiḥ
Dativedarbhayantyai darbhayantībhyām darbhayantībhyaḥ
Ablativedarbhayantyāḥ darbhayantībhyām darbhayantībhyaḥ
Genitivedarbhayantyāḥ darbhayantyoḥ darbhayantīnām
Locativedarbhayantyām darbhayantyoḥ darbhayantīṣu

Compound darbhayanti - darbhayantī -

Adverb -darbhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria