Declension table of ?darbhayamāṇā

Deva

FeminineSingularDualPlural
Nominativedarbhayamāṇā darbhayamāṇe darbhayamāṇāḥ
Vocativedarbhayamāṇe darbhayamāṇe darbhayamāṇāḥ
Accusativedarbhayamāṇām darbhayamāṇe darbhayamāṇāḥ
Instrumentaldarbhayamāṇayā darbhayamāṇābhyām darbhayamāṇābhiḥ
Dativedarbhayamāṇāyai darbhayamāṇābhyām darbhayamāṇābhyaḥ
Ablativedarbhayamāṇāyāḥ darbhayamāṇābhyām darbhayamāṇābhyaḥ
Genitivedarbhayamāṇāyāḥ darbhayamāṇayoḥ darbhayamāṇānām
Locativedarbhayamāṇāyām darbhayamāṇayoḥ darbhayamāṇāsu

Adverb -darbhayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria