Declension table of ?darbhayamāṇa

Deva

NeuterSingularDualPlural
Nominativedarbhayamāṇam darbhayamāṇe darbhayamāṇāni
Vocativedarbhayamāṇa darbhayamāṇe darbhayamāṇāni
Accusativedarbhayamāṇam darbhayamāṇe darbhayamāṇāni
Instrumentaldarbhayamāṇena darbhayamāṇābhyām darbhayamāṇaiḥ
Dativedarbhayamāṇāya darbhayamāṇābhyām darbhayamāṇebhyaḥ
Ablativedarbhayamāṇāt darbhayamāṇābhyām darbhayamāṇebhyaḥ
Genitivedarbhayamāṇasya darbhayamāṇayoḥ darbhayamāṇānām
Locativedarbhayamāṇe darbhayamāṇayoḥ darbhayamāṇeṣu

Compound darbhayamāṇa -

Adverb -darbhayamāṇam -darbhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria