सुबन्तावली ?दर्भपिञ्जूली

Roma

स्त्रीएकद्विबहु
प्रथमादर्भपिञ्जूली दर्भपिञ्जूल्यौ दर्भपिञ्जूल्यः
सम्बोधनम्दर्भपिञ्जूलि दर्भपिञ्जूल्यौ दर्भपिञ्जूल्यः
द्वितीयादर्भपिञ्जूलीम् दर्भपिञ्जूल्यौ दर्भपिञ्जूलीः
तृतीयादर्भपिञ्जूल्या दर्भपिञ्जूलीभ्याम् दर्भपिञ्जूलीभिः
चतुर्थीदर्भपिञ्जूल्यै दर्भपिञ्जूलीभ्याम् दर्भपिञ्जूलीभ्यः
पञ्चमीदर्भपिञ्जूल्याः दर्भपिञ्जूलीभ्याम् दर्भपिञ्जूलीभ्यः
षष्ठीदर्भपिञ्जूल्याः दर्भपिञ्जूल्योः दर्भपिञ्जूलीनाम्
सप्तमीदर्भपिञ्जूल्याम् दर्भपिञ्जूल्योः दर्भपिञ्जूलीषु

समास दर्भपिञ्जूलि दर्भपिञ्जूली

अव्यय ॰दर्भपिञ्जूलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria