Declension table of ?darbhaṇīya

Deva

MasculineSingularDualPlural
Nominativedarbhaṇīyaḥ darbhaṇīyau darbhaṇīyāḥ
Vocativedarbhaṇīya darbhaṇīyau darbhaṇīyāḥ
Accusativedarbhaṇīyam darbhaṇīyau darbhaṇīyān
Instrumentaldarbhaṇīyena darbhaṇīyābhyām darbhaṇīyaiḥ darbhaṇīyebhiḥ
Dativedarbhaṇīyāya darbhaṇīyābhyām darbhaṇīyebhyaḥ
Ablativedarbhaṇīyāt darbhaṇīyābhyām darbhaṇīyebhyaḥ
Genitivedarbhaṇīyasya darbhaṇīyayoḥ darbhaṇīyānām
Locativedarbhaṇīye darbhaṇīyayoḥ darbhaṇīyeṣu

Compound darbhaṇīya -

Adverb -darbhaṇīyam -darbhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria