सुबन्तावली दनु

Roma

पुमान्एकद्विबहु
प्रथमादनुः दनू दनवः
सम्बोधनम्दनो दनू दनवः
द्वितीयादनुम् दनू दनून्
तृतीयादनुना दनुभ्याम् दनुभिः
चतुर्थीदनवे दनुभ्याम् दनुभ्यः
पञ्चमीदनोः दनुभ्याम् दनुभ्यः
षष्ठीदनोः दन्वोः दनूनाम्
सप्तमीदनौ दन्वोः दनुषु

समास दनु

अव्यय ॰दनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria