Declension table of ?dantyoṣṭhyā

Deva

FeminineSingularDualPlural
Nominativedantyoṣṭhyā dantyoṣṭhye dantyoṣṭhyāḥ
Vocativedantyoṣṭhye dantyoṣṭhye dantyoṣṭhyāḥ
Accusativedantyoṣṭhyām dantyoṣṭhye dantyoṣṭhyāḥ
Instrumentaldantyoṣṭhyayā dantyoṣṭhyābhyām dantyoṣṭhyābhiḥ
Dativedantyoṣṭhyāyai dantyoṣṭhyābhyām dantyoṣṭhyābhyaḥ
Ablativedantyoṣṭhyāyāḥ dantyoṣṭhyābhyām dantyoṣṭhyābhyaḥ
Genitivedantyoṣṭhyāyāḥ dantyoṣṭhyayoḥ dantyoṣṭhyānām
Locativedantyoṣṭhyāyām dantyoṣṭhyayoḥ dantyoṣṭhyāsu

Adverb -dantyoṣṭhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria