सुबन्तावली दन्त्योष्ठ्य

Roma

पुमान्एकद्विबहु
प्रथमादन्त्योष्ठ्यः दन्त्योष्ठ्यौ दन्त्योष्ठ्याः
सम्बोधनम्दन्त्योष्ठ्य दन्त्योष्ठ्यौ दन्त्योष्ठ्याः
द्वितीयादन्त्योष्ठ्यम् दन्त्योष्ठ्यौ दन्त्योष्ठ्यान्
तृतीयादन्त्योष्ठ्येन दन्त्योष्ठ्याभ्याम् दन्त्योष्ठ्यैः दन्त्योष्ठ्येभिः
चतुर्थीदन्त्योष्ठ्याय दन्त्योष्ठ्याभ्याम् दन्त्योष्ठ्येभ्यः
पञ्चमीदन्त्योष्ठ्यात् दन्त्योष्ठ्याभ्याम् दन्त्योष्ठ्येभ्यः
षष्ठीदन्त्योष्ठ्यस्य दन्त्योष्ठ्ययोः दन्त्योष्ठ्यानाम्
सप्तमीदन्त्योष्ठ्ये दन्त्योष्ठ्ययोः दन्त्योष्ठ्येषु

समास दन्त्योष्ठ्य

अव्यय ॰दन्त्योष्ठ्यम् ॰दन्त्योष्ठ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria