Declension table of ?dantyauṣṭhya

Deva

NeuterSingularDualPlural
Nominativedantyauṣṭhyam dantyauṣṭhye dantyauṣṭhyāni
Vocativedantyauṣṭhya dantyauṣṭhye dantyauṣṭhyāni
Accusativedantyauṣṭhyam dantyauṣṭhye dantyauṣṭhyāni
Instrumentaldantyauṣṭhyena dantyauṣṭhyābhyām dantyauṣṭhyaiḥ
Dativedantyauṣṭhyāya dantyauṣṭhyābhyām dantyauṣṭhyebhyaḥ
Ablativedantyauṣṭhyāt dantyauṣṭhyābhyām dantyauṣṭhyebhyaḥ
Genitivedantyauṣṭhyasya dantyauṣṭhyayoḥ dantyauṣṭhyānām
Locativedantyauṣṭhye dantyauṣṭhyayoḥ dantyauṣṭhyeṣu

Compound dantyauṣṭhya -

Adverb -dantyauṣṭhyam -dantyauṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria