Declension table of ?danturitavatī

Deva

FeminineSingularDualPlural
Nominativedanturitavatī danturitavatyau danturitavatyaḥ
Vocativedanturitavati danturitavatyau danturitavatyaḥ
Accusativedanturitavatīm danturitavatyau danturitavatīḥ
Instrumentaldanturitavatyā danturitavatībhyām danturitavatībhiḥ
Dativedanturitavatyai danturitavatībhyām danturitavatībhyaḥ
Ablativedanturitavatyāḥ danturitavatībhyām danturitavatībhyaḥ
Genitivedanturitavatyāḥ danturitavatyoḥ danturitavatīnām
Locativedanturitavatyām danturitavatyoḥ danturitavatīṣu

Compound danturitavati - danturitavatī -

Adverb -danturitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria