Declension table of ?danturitavat

Deva

NeuterSingularDualPlural
Nominativedanturitavat danturitavantī danturitavatī danturitavanti
Vocativedanturitavat danturitavantī danturitavatī danturitavanti
Accusativedanturitavat danturitavantī danturitavatī danturitavanti
Instrumentaldanturitavatā danturitavadbhyām danturitavadbhiḥ
Dativedanturitavate danturitavadbhyām danturitavadbhyaḥ
Ablativedanturitavataḥ danturitavadbhyām danturitavadbhyaḥ
Genitivedanturitavataḥ danturitavatoḥ danturitavatām
Locativedanturitavati danturitavatoḥ danturitavatsu

Adverb -danturitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria