Declension table of ?danturitā

Deva

FeminineSingularDualPlural
Nominativedanturitā danturite danturitāḥ
Vocativedanturite danturite danturitāḥ
Accusativedanturitām danturite danturitāḥ
Instrumentaldanturitayā danturitābhyām danturitābhiḥ
Dativedanturitāyai danturitābhyām danturitābhyaḥ
Ablativedanturitāyāḥ danturitābhyām danturitābhyaḥ
Genitivedanturitāyāḥ danturitayoḥ danturitānām
Locativedanturitāyām danturitayoḥ danturitāsu

Adverb -danturitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria