Declension table of ?danturayitavyā

Deva

FeminineSingularDualPlural
Nominativedanturayitavyā danturayitavye danturayitavyāḥ
Vocativedanturayitavye danturayitavye danturayitavyāḥ
Accusativedanturayitavyām danturayitavye danturayitavyāḥ
Instrumentaldanturayitavyayā danturayitavyābhyām danturayitavyābhiḥ
Dativedanturayitavyāyai danturayitavyābhyām danturayitavyābhyaḥ
Ablativedanturayitavyāyāḥ danturayitavyābhyām danturayitavyābhyaḥ
Genitivedanturayitavyāyāḥ danturayitavyayoḥ danturayitavyānām
Locativedanturayitavyāyām danturayitavyayoḥ danturayitavyāsu

Adverb -danturayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria