सुबन्तावली ?दन्तुरयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमादन्तुरयिष्यन् दन्तुरयिष्यन्तौ दन्तुरयिष्यन्तः
सम्बोधनम्दन्तुरयिष्यन् दन्तुरयिष्यन्तौ दन्तुरयिष्यन्तः
द्वितीयादन्तुरयिष्यन्तम् दन्तुरयिष्यन्तौ दन्तुरयिष्यतः
तृतीयादन्तुरयिष्यता दन्तुरयिष्यद्भ्याम् दन्तुरयिष्यद्भिः
चतुर्थीदन्तुरयिष्यते दन्तुरयिष्यद्भ्याम् दन्तुरयिष्यद्भ्यः
पञ्चमीदन्तुरयिष्यतः दन्तुरयिष्यद्भ्याम् दन्तुरयिष्यद्भ्यः
षष्ठीदन्तुरयिष्यतः दन्तुरयिष्यतोः दन्तुरयिष्यताम्
सप्तमीदन्तुरयिष्यति दन्तुरयिष्यतोः दन्तुरयिष्यत्सु

समास दन्तुरयिष्यत्

अव्यय ॰दन्तुरयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria