Declension table of ?danturayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedanturayiṣyamāṇā danturayiṣyamāṇe danturayiṣyamāṇāḥ
Vocativedanturayiṣyamāṇe danturayiṣyamāṇe danturayiṣyamāṇāḥ
Accusativedanturayiṣyamāṇām danturayiṣyamāṇe danturayiṣyamāṇāḥ
Instrumentaldanturayiṣyamāṇayā danturayiṣyamāṇābhyām danturayiṣyamāṇābhiḥ
Dativedanturayiṣyamāṇāyai danturayiṣyamāṇābhyām danturayiṣyamāṇābhyaḥ
Ablativedanturayiṣyamāṇāyāḥ danturayiṣyamāṇābhyām danturayiṣyamāṇābhyaḥ
Genitivedanturayiṣyamāṇāyāḥ danturayiṣyamāṇayoḥ danturayiṣyamāṇānām
Locativedanturayiṣyamāṇāyām danturayiṣyamāṇayoḥ danturayiṣyamāṇāsu

Adverb -danturayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria