Declension table of ?danturayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedanturayiṣyamāṇaḥ danturayiṣyamāṇau danturayiṣyamāṇāḥ
Vocativedanturayiṣyamāṇa danturayiṣyamāṇau danturayiṣyamāṇāḥ
Accusativedanturayiṣyamāṇam danturayiṣyamāṇau danturayiṣyamāṇān
Instrumentaldanturayiṣyamāṇena danturayiṣyamāṇābhyām danturayiṣyamāṇaiḥ danturayiṣyamāṇebhiḥ
Dativedanturayiṣyamāṇāya danturayiṣyamāṇābhyām danturayiṣyamāṇebhyaḥ
Ablativedanturayiṣyamāṇāt danturayiṣyamāṇābhyām danturayiṣyamāṇebhyaḥ
Genitivedanturayiṣyamāṇasya danturayiṣyamāṇayoḥ danturayiṣyamāṇānām
Locativedanturayiṣyamāṇe danturayiṣyamāṇayoḥ danturayiṣyamāṇeṣu

Compound danturayiṣyamāṇa -

Adverb -danturayiṣyamāṇam -danturayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria