Declension table of ?danturayat

Deva

MasculineSingularDualPlural
Nominativedanturayan danturayantau danturayantaḥ
Vocativedanturayan danturayantau danturayantaḥ
Accusativedanturayantam danturayantau danturayataḥ
Instrumentaldanturayatā danturayadbhyām danturayadbhiḥ
Dativedanturayate danturayadbhyām danturayadbhyaḥ
Ablativedanturayataḥ danturayadbhyām danturayadbhyaḥ
Genitivedanturayataḥ danturayatoḥ danturayatām
Locativedanturayati danturayatoḥ danturayatsu

Compound danturayat -

Adverb -danturayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria