Declension table of ?danturayantī

Deva

FeminineSingularDualPlural
Nominativedanturayantī danturayantyau danturayantyaḥ
Vocativedanturayanti danturayantyau danturayantyaḥ
Accusativedanturayantīm danturayantyau danturayantīḥ
Instrumentaldanturayantyā danturayantībhyām danturayantībhiḥ
Dativedanturayantyai danturayantībhyām danturayantībhyaḥ
Ablativedanturayantyāḥ danturayantībhyām danturayantībhyaḥ
Genitivedanturayantyāḥ danturayantyoḥ danturayantīnām
Locativedanturayantyām danturayantyoḥ danturayantīṣu

Compound danturayanti - danturayantī -

Adverb -danturayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria