Declension table of ?danturā

Deva

FeminineSingularDualPlural
Nominativedanturā danture danturāḥ
Vocativedanture danture danturāḥ
Accusativedanturām danture danturāḥ
Instrumentaldanturayā danturābhyām danturābhiḥ
Dativedanturāyai danturābhyām danturābhyaḥ
Ablativedanturāyāḥ danturābhyām danturābhyaḥ
Genitivedanturāyāḥ danturayoḥ danturāṇām
Locativedanturāyām danturayoḥ danturāsu

Adverb -danturam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria