Declension table of ?dantoraṇīya

Deva

NeuterSingularDualPlural
Nominativedantoraṇīyam dantoraṇīye dantoraṇīyāni
Vocativedantoraṇīya dantoraṇīye dantoraṇīyāni
Accusativedantoraṇīyam dantoraṇīye dantoraṇīyāni
Instrumentaldantoraṇīyena dantoraṇīyābhyām dantoraṇīyaiḥ
Dativedantoraṇīyāya dantoraṇīyābhyām dantoraṇīyebhyaḥ
Ablativedantoraṇīyāt dantoraṇīyābhyām dantoraṇīyebhyaḥ
Genitivedantoraṇīyasya dantoraṇīyayoḥ dantoraṇīyānām
Locativedantoraṇīye dantoraṇīyayoḥ dantoraṇīyeṣu

Compound dantoraṇīya -

Adverb -dantoraṇīyam -dantoraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria